वांछित मन्त्र चुनें

अयु॑द्धसेनो वि॒भ्वा॑ विभिन्द॒ता दाश॑द्वृत्र॒हा तुज्या॑नि तेजते । इन्द्र॑स्य॒ वज्रा॑दबिभेदभि॒श्नथ॒: प्राक्रा॑मच्छु॒न्ध्यूरज॑हादु॒षा अन॑: ॥

अंग्रेज़ी लिप्यंतरण

ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate | indrasya vajrād abibhed abhiśnathaḥ prākrāmac chundhyūr ajahād uṣā anaḥ ||

पद पाठ

अयु॑द्धऽसेनः । वि॒ऽभ्वा॑ । वि॒ऽभि॒न्द॒ता । दाश॑त् । वृ॒त्र॒ऽहा । तुज्या॑नि । ते॒ज॒ते॒ । इन्द्र॑स्य । वज्रा॑त् । अ॒बि॒भे॒त् । अ॒भि॒ऽश्नथः॑ । प्र । अ॒क्रा॒म॒त् । शु॒न्ध्यूः । अज॑हात् । उ॒षाः । अनः॑ ॥ १०.१३८.५

ऋग्वेद » मण्डल:10» सूक्त:138» मन्त्र:5 | अष्टक:8» अध्याय:7» वर्ग:26» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अयुद्धसेनः) युद्ध न किया जा सके जिसके साथ, ऐसी सेनावाला (विभ्वा) सर्वशक्तियों से व्याप्त पूर्ण (विभिन्दता) अपने बलों से शत्रुबलों का विदारण करनेवाला (वृत्रहा) शत्रुनाशक (तुज्यानि-तेजते) हिंसक शस्त्रों को तीक्ष्ण करता है (दाशत्) अपनी प्रजाओं को अभय देता है (इन्द्रस्य-अभिश्नथः-वज्रात्) राजा के हिंसक वज्र से (अबिभेत्) शत्रु भय को प्राप्त होता है (शुन्ध्यूः) संग्रामभूमि का शोधन करनेवाला राजा (प्र अक्रामत्) आगे बढ़े (उषाः) विजय की कामना करती हुई सेना (अनः) रथ को-रथस्थ सैनिकगण को (अजहात्) संग्रामभूमि में युद्ध के लिये छोड़ दे ॥५॥
भावार्थभाषाः - राजा की सेना सबल, स्वयं शक्तियों से पूर्ण तीक्ष्ण शस्त्रों को चलानेवाला हो, उसके शस्त्रप्रहार से शत्रु भय करे, संग्राम में शत्रुओं का सफाया करनेवाली सेना भी संग्राम में डट जानेवाली होनी चाहिए ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अयुद्धसेनः) न युद्धं कृतं कर्तुं शक्यं केनचित् तया सेनया सह तथाभूतेऽयोधव्यसेनावान् (विभ्वा) सर्वशक्तिभिर्व्याप्तः पूर्णः (विभिन्दता) स्वबलेन शत्रुबलानां विदारयिता (वृत्रहा) शत्रुनाशकः (तुज्यानि तेजते) हिंसकानि शस्त्राणि तीक्ष्णीकरोति यः सः (दाशत्) स्वप्रजाभ्योऽभयं ददाति (इन्द्रस्य-अभिश्नथः-वज्रात्-अबिभेत्) राज्ञो हिंसकात् “श्नथति वधकर्मा” [निघ० २।१९] वज्रात् खलु शत्रुर्भयं प्राप्नोति (शुन्ध्युः) सङ्ग्रामभूमिः शोधयिता राजा (प्र अक्रामत्) प्रागच्छेदग्रे (उषाः) विजयं कामयमाना सेना (अनः-अजहात्) स्वकीयं रथं रथस्थं सैनिकगणं तत्र सङ्ग्रामभूमौ युद्धाय त्यजेत् ॥५॥